mgrin pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mgrin pa
# kaṇṭhaḥ — tataścaturlagnātmakaṃ vāmadakṣiṇamadhyakaṇṭhaṃ śikhigalamiti trikaṇṭham vi.pra.30ka/4.2; mgrin pa'i bug pa kaṇṭharandhram vi.pra.96kha/3.13; galaḥ — de bzhin rna ba mgrin dpung pa/ rus pa'i dum bus rnam par brgyan karṇe gale tathā bāhau asthikhaṇḍairvibhūṣitam gu.si.7.20; grīvā — mānuṣyamatidurlabham mahārṇavayugacchidrakūrmagrīvārpaṇopamam bo.a.4.2; kandharā — na kandharā kāyaḥ na śiraḥ kāyaḥ bo.pa.232
  1. = bum pa'i grīvā — iha kalaśāḥ garbhavṛttena dvyaṣṭāṅghulā uktāḥ… ṣaḍaṅghulagrīvāḥ vi.pra.96kha/3.13.

{{#arraymap:mgrin pa

|; |@@@ | | }}