mgron du bos pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mgron du bos pa
* saṃ. i. nimantraṇam — adhivāsayed bhaktopanimantraṇamantargṛhe'pi vi.sū.34kha/43; gu.si.6.85/81; upanimantraṇam jā.mā.56/33; vi.sū.79kha/96 ii. pravāraṇā — so sor mgron du bos pa bdag gir bya'o svīkuryāt pratyekapravāraṇām vi.sū.46ka/58 iii. nimantraṇakam — grahaṇe'pyanyasya svīkaraṇaṃ duḥbhikṣo yāvat saṃpattinimantraṇakānām vi.sū.34kha/44; ma.vyu.5763; mi.ko.40kha
  • bhū.kā.kṛ. = mgron du bos zin nimantritaḥ — jagadadya nimantritaṃ mayā sugatatvena sukhena ca bo.a.3.33; upanimantritaḥ — anvākrāmedupanimantritaḥ puṇyakāmena navamācchinnadaśāt parāhatyānityatāmanasikāreṇa vi.sū.42ka/53.

{{#arraymap:mgron du bos pa

|; |@@@ | | }}