mgu ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mgu ba
= mgu
  • saṃ.
  1. = dga' ba/ bde ba prītiḥ, sukham — mutprītiḥ pramado harṣaḥ pramodāmodasammodāḥ syādānandathurānandaḥ śarmasātasukhāni ca a.ko.1.2.25; te… āttamanaskāḥ pramuditāḥ prītisaumanasyajātā bhaviṣyanti a.sā.81ka/45; harṣaḥ — atrāntare mahīharṣe brahmadatte divaṃ gate a.ka.29.42; dhṛtiḥ — dhṛtimārabhya ratimanaskāro dānādyālambane'vikṣepataścittasya dhāraṇāt sū.a.177kha/72; prāmodyam — sā prītiḥ tatprāmodyam a.sā.254ka/143
  2. = tshim pa paritoṣaḥ — evaṃ sati traye kasmāt paritoṣastvayā kṛtaḥ ta.sa.109kha/956; tuṣṭiḥ, dra. mgu ba tuṣṭaḥ rā.pa.228ka/120; santoṣaḥ, dra. yogīva saṃtuṣṭamatiḥ jā.mā.291/169
  3. = mgu bar byed pa ārādhanam — sems can mgu las byung ba yi/ ma 'ongs sangs rgyas bhaviṣyadbuddhatvaṃ sattvārādhanasaṃbhavam bo.a.6.133; āvarjanam — svaguṇātiśayoditairyaśobhirjagadāvarjanadṛṣṭaśaktiyogaḥ jā.mā.257/150
  • vi. priyaḥ — gang zhig gzhan gyi spro bas mgu parotsāhaḥ priyo yasya a.ka.47.48; udagraḥ — devaputrāḥ… tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātāḥ la.vi.5ka/4; vikurvaṇaḥ — bi kurba Na dang/ u da gra dang/ mat+ta mgu ba mi.ko.130kha
  • bhū.kā.kṛ. hṛṣṭaḥ — hṛṣṭacittaḥ pariṇamayati bo.pa.39; tuṣṭaḥ — sa bhagavantam… dṛṣṭvā hṛṣṭatuṣṭaḥ prasādāvarjitahṛdayaḥ rā.pa.228ka/120; saṃtuṣṭaḥ — yogīva saṃtuṣṭamatistṛṇāgraiḥ jā.mā.291/169; parituṣṭaḥ — śamaikakāryaḥ parituṣṭamānasaḥ jā.mā.409/239.

{{#arraymap:mgu ba

|; |@@@ | | }}