mgu bar byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mgu bar byed pa
* kri. prīyate — tena ca prīyate tena ca ramate tatraiva guṇadarśī bhavati bo.bhū.85kha/109; ārādhayati — sāṃkathyaviniścayena satāṃ cittamārādhayati abhi.sa.bhā.68kha/95; āvarjayati — dviṣatāmapi mānasānyāvarjayanti sadvṛttānuvartinaḥ jā.mā.311/182
  • saṃ.
  1. santoṣaṇam — yayā sattvavijñāpanasantoṣaṇakṛtyasaṃniyojanaśaktyā samanvāgatasya bo.bhū.183ka/241; ārādhanam — sattvārādhanayatnavat bo.pa.64; sammānanam — svajanamitrātithipraṇayijanasaṃmānanapareṇa sukhānyanubhavatā jā.mā.304/177
  2. ratiṃkarā, raśmiviśeṣaḥ — raśmi pramuñci ratiṃkaranāmā tāya prabhāsaya bodhita sattvā śi.sa.179ka/178
  • pā. āvarjanatā, trayodaśavidheṣu parārtheṣu ekaḥ — sudeśanāvarjanatā'vatāraṇā… parārtha eṣa tryadhiko daśātmakaḥ sū.a.143kha/21; āvarjanā — āvarjanā ṛddhiprātihāryeṇa sū.a.143kha/22.

{{#arraymap:mgu bar byed pa

|; |@@@ | | }}