mi'i gnas

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mi'i gnas
manuṣyabhavanam — bsku ba grub pa'i skyes bu ni mi'i gnas thams cad na rnam par spyod kyang mi kun gyis mi mthong ngo// añjanasiddhaḥ puruṣaḥ sarvamanuṣyabhavaneṣu cānuvicarati, sarvamārai (?manuṣyai)śca na dṛśyate ga. vyū.320kha/404; manujāvāsaḥ — mi'i gnas te mi'i 'jig rten manujāvāso martyalokaḥ vi.pra.222kha/2.2; manuṣyāśrayaḥ — g.yas g.yon gyi rtsib logs gnyis nas 'od gzer brgya stong grangs med pa phrag bcu 'byung ste/ byung nas kyang phyogs bcur mi'i gnas rnams snang bar byas te vāmadakṣiṇābhyāṃ pārśvābhyāṃ daśaraśmyasaṃkhyeyaśatasahasrāṇi niścaranti niścarya daśadiśaṃ manuṣyāśrayānavabhāsayanti da.bhū.263ka/56; manujālayaḥ — mi yi gnas su skyes pa yi/ /rgyal po rnams kyi skye ba dang/ /rgyu gang gis na yul rnams su/ /rgyal por 'gyur ba bshad par bya// nārāṇāṃ sambhavaṃ vakṣye yuktvā'haṃ manujālaye hetunā yena rājāno bhavanti viṣayeṣu ca su.pra.37kha/71.

{{#arraymap:mi'i gnas

|; |@@@ | | }}