mi 'byung ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mi 'byung ba
* kri. na jñāyate — gal te 'ga' zhig tu skyes bus byas pa'i ngag la nyes pa mi 'byung ba nanu ca yadi nāma kvacit pauruṣeye vākye doṣā na jñāyante ta.pa.228ka/926; na sambhavati — 'phags pa la/ /rnam sogs nga 'o snyam mi 'gyur// na cāryasya sambhavanti vidhādayaḥ nāsmitā abhi.ko.16ka/5.11; nopajāyate — gzhan dag rang gi don du yang/ /mi 'byung sems can don sems gang// yatparārthāśayo'nyeṣāṃ na svārthe'pyupajāyate bo.a.3ka/1.25; nāmnāyate ma.vyu.6706 (96ka);
  • saṃ.
  1. anutpattiḥ — rnam par shes pa gnyis cig car mi 'byung ba'i phyir ro// yugapadvijñānadvayānutpatteḥ ta.pa.252ka/977; asamudbhavaḥ — lus la srin bu rnams mi 'byung// śarīre ca kṛmiṇāmasamudbhavaḥ abhi.a.8kha/4.42; aprasavaḥ — srog gcod pa la sogs pa'i rkyen can gyi rten 'jigs pa dang kha na ma tho ba dang khon rnams mi 'byung ba'i phyir 'jigs pa med pa'o// prāṇātipātādipratyayānāṃ ca bhayāvadyavairāṇāmaprasavānnirbhītam sū.vyā.201ka/102; abhūtiḥ — yang mi 'byung bar nges par byas nas bskyed pa la dbab bo// niścitya punarabhūtiṃ barddhanasya pātanam vi.sū.72ka/89; asambhavaḥ — rnam par shes pa'ang mi 'byung phyir/ /bdag med smra ba chad par gyur// nairātmyavādino chedo vijñānasyāpyasambhavaḥ la.a.185kha/155; abhāvaḥ — ldog pa de bsgrub bya med na sgrub byed mi 'byung ba vyatirekaḥ sādhyābhāve sādhanābhāvaḥ ta.pa.42ka/532; anirgamaḥ lo.ko.1806; anutthānam — dbyar gnas par khas ma blangs pa dang dbyar ral ba dang dbyar phyi mar gnas par khas blangs pa dang dbyar gnas gzhan du gnas par khas blangs bdag la de mi 'byung ngo// anutthānamasyāvārṣikacchinnavarṣapaścimavarṣasthānāntaroṣitavarṣeṣu bhūmyantarastheṣu ca vi.sū.65kha/82; aniryāṇam ma.vyu.785 (18ka/)
  2. = mi 'byung ba nyid anairyāṇikatā — 'byung ba dang mi 'byung ba dang slob pa dang mi slob pa yang rab tu shes so// nairyāṇikānairyāṇikatāṃ ca śaikṣāśaikṣatāṃ ca prajānāti da.bhū.245ka/46;

{{#arraymap:mi 'byung ba

|; |@@@ | | }}