mi 'chad pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mi 'chad pa
* saṃ. anupacchedaḥ — blo gros chen po dam pa'i chos yongs su bzung bas sangs rgyas kyi rigs mi 'chad par byas pa yin no// saddharmaparigrahācca mahāmate buddhavaṃśasyānupacchedaḥ kṛto bhavati la.a.133kha/79; avyucchittiḥ blo gros chen po ltos pa'i rgyu ni rnam par ldog pa'i dus na rnam par mi rtog pa'i dngos po 'byung ba'i phyir rgyun gyi bya ba mi 'chad par byed do// upekṣāhetuḥ punarmahāmate vinivṛttikāle prabandhakriyāvyucchittiṃ karotyavikalpotpattau la.a.88kha/35; anuparamaḥ — de'i tshe sems rgyun mi 'chad pa'i phyir 'jig rten pha rol rtog par 'gyur na tadā cittapratibandhānuparamāt paralokakalpanā syāt ta.pa.90kha/634;

{{#arraymap:mi 'chad pa

|; |@@@ | | }}