mi 'dra ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mi 'dra ba
* vi. asadṛśaḥ — 'dra dang mi 'dra nyid phyir dang/ sgra yi yul dang yul min phyir/ /rgyu mtshan gzhan ni yod pa na/ blo ni yod dang med phyir ro// sadṛśāsadṛśatvācca viṣayāviṣayatvataḥ śabdasyānyanimittānāṃ bhāve dhīḥ sadasatvataḥ pra.a.156ka/170; visadṛśaḥ — lus sprul ba de yang bdag dang 'dra ba'am mi 'dra ba'am/ gzhan dang 'dra ba'am mi 'dra bar sprul ba ste tatpunaḥ kāyanirmāṇamātmano vā sadṛśaṃ visadṛśaṃ vā parasya vā sadṛśaṃ visadṛśaṃ vā nirmimīte bo.bhū.35ka/44; mi 'dra bar smin pas na rnam par smin pa visadṛśaḥ pāko vipākaḥ ma.vyu.6585 (94kha); atulyaḥ — mi 'dra ba dang 'dra bar thugs rje mdzad pa'i phyir ro// atulyatulyakaruṇāyanācca abhi.bhā.57kha/1095; 'dra ba dang mi 'dra ba'i ngo bo phan tshun spangs te gnas pa'i mtshan nyid tulyātulye rūpe parasparaparihārasthitalakṣaṇe ta.pa. 112kha/675; asamānaḥ — 'dra ba'i ngo bo ni dbang po'i shes pa'i spyod yul yin la/ mi 'dra ba ni rnal 'byor gyi mngon sum du 'dod do// samānaṃ rūpamakṣajñānagocaro'samānaṃ tu yogipratyakṣamiṣyate ta.pa.112kha/675; viṣamaḥ — 'dra bar brtsi ba'i phyirgzhan du na mi 'dra bar brtsis par 'gyur te samagaṇanārtham…anyathā hi viṣamā gaṇanā syāt abhi.sphu.199kha/965; bhinnaḥ — sdig sdig lta bu'i mtshan nyid can dang gling gzhan nas skyes pa'i tshul byad mi 'dra ba gnyis kyang ngo// pāpalakṣaṇabhinnakalpadvīpāntarayoḥ vi.sū.12ka/13; vilakṣaṇaḥ — byed pa gzhan dang gzhan mi 'dra ba gzhan ni 'ga' yang rtogs pa ma yin pa na kadācidaparāparavilakṣaṇavyāpārarūpatā paropalakṣyate pra.a.28kha/33; visabhāgaḥ — de'i sprul ba 'di ni bdag dang 'dra ba yin no// de lta ma yin pa ni sprul ba bdag dang mi 'dra bar 'gyur ro// ātmasabhāgamasya tannirmāṇaṃ bhavati anyathā tu visabhāgaṃ bhavati nirmāṇamātmanaḥ bo.bhū.35ka/45;

{{#arraymap:mi 'dra ba

|; |@@@ | | }}