mi 'jig pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mi 'jig pa
* vi. avināśī — de bzhin du blo gros chen po de bzhin gshegs pa rnams kyi chos kyi sku yang gang gA'i klung gi bye ma dang mnyam ste mi 'jig go// evameva mahāmate tathāgatānāṃ dharmakāyo gaṅgānadīvālukāsamo'vināśī la.a.148ka/94; avināśakaḥ — rgyu dang 'bras bu mi 'jig pa'i/ /sa yi rim pa'i mtshams sbyor ba/…bdag la gsungs// phalahetvavināśakam…bhūmikramānusandhiśca brūhi me la.a.184kha/153; avyayaḥ — bcom ldan 'das mu stegs byed rnams kyangkhyab pa mi 'jig pa'o zhes bdag tu smra ba ston par bgyid do// tīrthakarā api bhagavan…vibhuravyaya ityātmavādopadeśaṃ kurvanti la.a.86ka/33; anapāyinī — gsal ba ni 'jig la/rigs ni mi 'jig par 'dod de vyaktirvināśinī, jātistvanapāyinī vidyate ta.pa.35kha/519; abhaṅgī — gser dang rdo rje dang rgyal ba'i ring bsrel dang thob pa dang khyad par dag ni mi 'jig pa yin te suvarṇavajrajinadhātuprāptiviśeṣā abhaṅginaḥ la.a. 149kha/96; aśīryaḥ — 'jig pa med pas na mi 'jig pa ste/ rtag par zhes pa'i don to// na śīryata ityaśīryo nitya ityarthaḥ ta.pa.175ka/808; śāśvataḥ — sdug bsngal 'gog pa zhes bgyi ba nirtag pa brtan pa zhi ba mi 'jig pa duḥkhanirodhanāmnā…nityo dhruvaḥ śivaḥ śāśvataḥ ra.vyā.80kha/12;

{{#arraymap:mi 'jig pa

|; |@@@ | | }}