mi 'jigs pa sbyin pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mi 'jigs pa sbyin pa
* kri. abhayaṃ dadāti—sems can 'jigs pa rnams la mi 'jigs pa sbyin pa bhītānāṃ ca sattvānāmabhayaṃ dadāti śi.sa.151ka/146;
  1. abhayadānam — de ma yin pa gzhan lnga ni mi 'jigs pa'i sbyin pa'o// tadanyāḥ pañcābhayadānam abhi.sa. bhā.81kha/111; abhayapradānam — gdugs re zhing yang bya thams cad la mi 'jigs pa sbyin pa'i sgra bsgrags pratyahaṃ ca sarvapakṣiṇāmabhayapradānaghoṣaṇām jā.mā.116kha/136
  2. = mi 'jigs pa nyid nirbhayatā — srid pas mi 'jigs pa'i che ba'i bdag nyid bhavanirbhayatāmāhātmyam sū.vyā.148ka/29
  3. abhayaṃdadaḥ, o dadā, raśmiviśeṣaḥ — 'jigs pas skyabs tshol rnams la skyabs byas pa'i/ /mi 'jigs sbyin pa'i 'od zer de grub bo// te'bhayaṃdada raśmi pramuñcī tāya bhayārdita sattva sa spṛṣṭāḥ śi.sa.180kha/179;
  • pā.
  1. abhayadānam, dānabhedaḥ — sbyin pa rnam pa gsum ni zang zing gi sbyin pa dang mi 'jigs pa'i sbyin pa dang chos kyi sbyin pa'o// trividhaṃ dānam — abhayadānaṃ dharmadānamāmiṣadānaṃ ca abhi.sa.bhā.79kha/108
  2. abhayapradā, mudrāviśeṣaḥ — thugs ka nas bton sangs rgyas ni/ /sna tshogs gtsug tor de bzhin gshegs/ /sku mdog ljang gu 'od 'bar ba/ /'di yi phyag rgya mi 'jigs sbyin// avatīrya hṛdayād buddho viśvoṣṇīṣastathāgataḥ haritavarṇaprabhājvālyo mudrā cāsyābhayapradā sa.du.109ka/164; dra.— shA kya'i rgyal po'i phyag rgya 'o/ /sa gnon mchog sbyin ting 'dzin dang/ /mi 'jigs sbyin sogs rim pa bzhin// śākyarājasya mudrayā bhūsparśavaradadhyānamabhayādyā yathākramam sa.du.105kha/154.

{{#arraymap:mi 'jigs pa sbyin pa

|; |@@@ | | }}