mi 'thad pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mi 'thad pa
* kri. nopapadyate — ji ltar 'di legs par byas pa mi 'thad pa/ de ltar re zhig rgyas par bstan par bya ba'i phyirsmos te yathā cāsau saṃskṛtirnopapadyate, tathā tāvadvistareṇa darśayannāha ta.pa.188ka/839; na yujyate — des ni spyi ni bye brag las/ /bye brag can nyid du mi 'thad// tato viśeṣāt sāmānyaviśiṣṭatvaṃ na yujyate ta.sa.47ka/467; na saṅgacchate — ji ltar don dang ldan pa nyid mi 'thad ce na kathamarthavattvaṃ na saṅgacchate ta.pa.42kha/534; vighaṭate — rgyu dang 'bras bu'i dngos po bsgrubs pa na/ las dang 'bras bu'i 'brel pa la sogs pa thams cad 'thad pa yin la/ sun 'byin pa yang mi 'thad pa yin no// kāryakāraṇabhāve sādhite sarvaṃ karmaphalasambandhādi ghaṭate, dūṣite ca vighaṭate ta.pa. 251kha/217; na ghaṭate—de nyid ni thams cad mkhyen pas gsungs pa'i rigs pas rnam par dpyad na mi 'thad de sa eva na ghaṭate yuktyā vicāryamāṇaḥ sarvajñoktyā vi.pra.250kha/2.64; rjes dpag tu yang mi 'thad de/ /de yi mtshan nyid bral phyir ro// nānumānaṃ ca ghaṭate tallakṣaṇaviyogataḥ ta.sa.54kha/530;

{{#arraymap:mi 'thad pa

|; |@@@ | | }}