mi brtan pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mi brtan pa
* vi. adhruvaḥ — nor rnams phun sum tshogs pa bzhin/ /tshe yi gnas pa mi brtan te// sampattiriva vittānāmadhruvā sthitirāyuṣaḥ jā.mā.24kha/28; asthiraḥ — dbang po mi brtan pa dang dbang po g.yo ba dangyin no// asthirendriyaśca bhavati, capalendriyaḥ śrā. bhū.73ka/188; sems mi brtan pa la rung bar mi bya'o// nāsthiracittasya vikalpayet vi.sū.73ka/90; adṛḍhaḥ — mi brtan pa dang brtan 'byung ba/ /gzhan gyis bstan pa'i sems bskyed bshad// adṛḍhadṛḍhodaya uktaścittotpādaḥ parākhyānāt sū.a.139kha/16; adhīraḥ — 'o na ci'i phyir de ltar mi brtan par gyur atha kasmādevamadhīro'si jā.mā.49kha/58; calaḥ — glog ni 'gyu ba bzhin du mi brtan nor// vidyullatānṛttacale dhane ca jā.mā.23kha/26; capalaḥ — blo gros chen po tshig ni skyes nas 'jig cing mi brtan pa/ phan tshun gyi rgyu dang rkyen las byung ngo// vacanaṃ punarmahāmate utpannapradhvaṃsi capalaṃ parasparapratyayahetusamutpannam la.a.90ka/37; cañcalaḥ — rlung gis rab bskyod 'khri shing rab tu g.yo ba'i 'dab rtse ltar mi brtan/ /srid pa 'khor bas kye ma skyes bu rnams la rmongs pa rab brtan byed// vicaladanilodvelladvallīdalāñcalacañcalaḥ sthirataramahāmohaṃ puṃsāṃ karoti bhavabhramaḥ a.ka.65ka/59.136; bhaṅguraḥ — sa skyong longs spyod 'tshe ba'i 'bras/ /smin 'khyog lta bur mi brtan pa// hiṃsāphalaṃ mahīpālā bhogaṃ bhrūbhaṅgabhaṅguram a.ka.24kha/52.54; aśāśvataḥ—longs spyod mi rtag mi brtan shes gyur nas jñātva anitya aśāśvata bhogān śi.sa.179kha/178; vihvalaḥ — de ni nyams chung mi brtan zhing durbalavihvalena…tena jā.mā.143ka/165; uddhataḥ — skal ldan blo mi brtan rnams kyi/ /blo ni mtha' 'das dag par bya phyir yang dag rig pa'i don du blo bsgrub bo// atyantaśuddhāṃ dhiyaṃ dhanyānāṃ vidadhātumuddhatadhiyāṃ dhīḥ saṃvide dhīyate pra.a.1kha/1;

{{#arraymap:mi brtan pa

|; |@@@ | | }}