mi bskyod pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mi bskyod pa
* vi. akampyaḥ — dpag bsam shing dang 'dra bar ni/ /kun rtog rlung gis mi bskyod kyang/ /thub pas 'jig rten thams cad kyi/ /don gyi phun sum tshogs pa mdzad// kalpapādapavat sarvasaṅkalpapavanairmuniḥ akampye'pi karotyeva lokānāmarthasampadam ta.sa. 74kha/700; gnas pa las mi bskyod pa sthitākampyaḥ abhi.bhā.31kha/988; aprakampyaḥ — 'di na ji ltar lhun po rlung gis mi bskyod bzhin// (?) meruryathaiva pavanairahamaprakampyaḥ rā.pa.248ka/148; aprakampaḥ — de lta bas na bdag gis tshul khrims la legs par gnas pa dang mi bskyod pa dang mi lhod par gyur par bya'o// tasmānmayā śīlasusthitena aprakampena aśithilena bhavitavyam bo.pa.97kha/63; acalaḥ — 'jam dpal gzhan yang byang chub sems dpa' sems dpa' chen po chos thams cad la stong par blta stemi bskyod pa punaraparaṃ mañjuśrīrbodhisattvo mahāsattvaḥ sarvadharmān śūnyān vyavalokayati…acalān sa.pu.104kha/167; anuccalitaḥ — mi bskyod pa'i stabs anuccalitagatiḥ la. vi.134ka/199; anuddhūtaḥ—rlung gis mi bskyod pa la'o// anuddhūtasya vātena vi.sū.44ka/55;

{{#arraymap:mi bskyod pa

|; |@@@ | | }}