mi bzad pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mi bzad pa
* saṃ.
  1. kravyādaḥ — lho'i me ni 'dir glog go /khyim bdag gi me ni nyi ma'o/ /mchod sbyin gyi me ni mi bzad pa'o// dakṣiṇāgniratra vidyut gārhapatyaḥ sūryaḥ āhavanīyaḥ kravyādaḥ vi.pra.139ka/3.75
  2. = mi bzad pa nyid raudratā — khyod la'ang sdang bar rab bgyid pa'i/ /rmongs pa mi bzad pa la gzigs// tvayyapi pratihanyante paśya mohasya raudratām śa.bu.116ka/148; vaiṣamyam — tshangs pa'i drang srong 'di dag 'phags pa'i yul du song nasems can thams cad mi bzad pa'i sems dang ldan par 'gyur te eṣāṃ brahmarṣīṇāṃ āryaviṣaye gamanena… sarvasattvānāṃ vaiṣamyacittaṃ bhaviṣyati vi.pra.129kha/1, pṛ.28;
  • nā.
  1. ghoraḥ i. grahaḥ—'di lta ste/ nyi ma dangmi bzad danggzugs ngan te/ gza' chen po de dag tadyathā—ādityaḥ…ghoraḥ…virūpaśceti ityete mahāgrahāḥ ma.mū.104kha/13 ii. vidyārājaḥ — rig pa mchog dangmi bzad pa dangde dag dang gzhan yang rig pa'i rgyal po khro bo chen pos vidyottamaḥ… ghoraḥ… etaiścānyaiśca vidyārājñairmahākrodhaiśca ma.mū.97ka/8
  2. sughoraḥ, rākṣasaḥ — gang yang srin po'i rgyal po chen po de dag'di lta ste/ sgra sgrogs dangmi bzad pa dangmgo mtha' yas pa ye'pi te mahārākṣasarājānaḥ…tadyathā—rāvaṇaḥ… sughoraḥ… anantaśiraśceti ma.mū.103ka/12;

{{#arraymap:mi bzad pa

|; |@@@ | | }}