mi dga' ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mi dga' ba
* kri. na ramate — nags tshal 'di la blo mi dga'// asmin vane na ramate matiḥ a.ka.105kha/10. 62; dveṣṭi — 'dul dang 'gal ba'i lam mi 'gro/ /bag med pa la nga mi dga'// rame na vinayonmārge dveṣmi cāhaṃ pramāditām jā.mā.50ka/58;
  • saṃ.
  1. aratiḥ — rmugs pa dang gnyid kyi sgrib pa'i zas gang zhe na/ chos lnga ste/ rmya ba dang mi dga' ba dangsems zhum pa nyid do// kaḥ styānamiddhanivaraṇasyāhāraḥ pañca dharmāḥ—tandrā, aratiḥ…cetaso līnatvam abhi.bhā.253ka/852; rnam g.yeng nyes pa mthong ba'i phyir/ /de la mi dga' zhi bar bya// aratiṃ śamayettasmin vikṣepadoṣadarśanāt sū.a.191ka/89; aprītiḥ — lam du zhugs pa ni 'gron po ngo mi shes pa mthong bas kyang dga' la/ gcig pu ni des stong pa'i phyir mi dga' ba adhvagasyāsambandhād adhvagadarśanādapi prītiḥ ekākinastu tacchūnyatvādaprītiḥ abhi.sphu.302ka/1166; anāmodaḥ — mi dga' ba yid la byed pa anāmodamanaskāraḥ sū.vyā.179ka/73; aprasādaḥ — ci'i phyir bdag gis 'di la mi dga' bar bskyed kathamahamasyāntike aprasādaṃ pravedayāmi vi.va.189kha/1.64; adhṛtiḥ — mA tris (?ma dri ) de thos nas/ snying rab tu gdungs kyang khyim thab mi dga' ba spang ba'i phyirsmras pa madrī santaptahṛdayā'pi bharturadhṛtiparihārārtham … uvāca jā.mā.50kha/60; atuṣṭiḥ — ma mthong ba dang yongs su ma rdzogs pas mi dga' ba dang atuṣṭiścādarśanādaparipūraṇācca sū.vyā.204kha/107; aspṛhā — rnam pa gcig tu na/ gzhan dag mi skyob pa dang mi sbyin pa dangmi dga' ba zhes bya ba mi dge ba bcu yin par 'don to// yadvā—pareṣāmaparitrāṇamadānam…aspṛhā ceti daśākuśalāni paṭhyante ta.pa.315ka/1096; khedaḥ — rgya mtsho chen po'i nang du zhugs na 'on kyang gru bub ste phyir 'ongs so// de nas de mi dga' ba chen po skyes mahāsamudramavatīrṇo bhagnayānapātra evāgataḥ tato'sya mahān kheda utpannaḥ a.śa.13ka/11; parikhedaḥ ma.vyu.6812 (97ka); udvegaḥ — de nas sa bdag dga' ba zhan/ /yid la re ba bsams pas non/ /mi dga' ba ni nyer bsags pas/ /blon po che rnams bos te smras// mahāmātyānathāhūya harṣahīno mahīpatiḥ uvācopacitodvegacintākrāntamanorathaḥ a.ka.204ka/23.10; viṣādaḥ — bu mo mi dga' ma byed cig// viṣādaṃ mā kṛthāḥ putri a.ka.207ka/23.45
  2. = mi dga' ba nyid daurmanasyam — de bkres pa dang skom pa dang tsha ba dang ngal bas lus ni rmya/ yid mi dga' ba'i mes ni khog pa'i nang gdung sa kṣutpipāsāgharmaśramaparimlānatanurdaurmanasyavahninā cāntaḥpradīpyamānaḥ jā.mā.140ka/162; dainyam—mA tris (?ma dri )de thos nas/ snying rab tu gdungs kyang khyim thab mi dga' ba spang ba'i phyir mya ngan dang mi dga' ba btang ste smras pa madrī santaptahṛdayā'pi bharturadhṛtiparihārārthamanādṛtya śokadainyamityuvāca jā.mā.50kha/60; rūkṣatā — yon tan mi dga' sems de med par byos/ /de nyid khyod kyi go 'phang lam du 'gyur// yadaiva citte guṇarūkṣatā kṣatā tadaiva te mārgakṛtāspadaṃ padam jā.mā.178ka/207;

{{#arraymap:mi dga' ba

|; |@@@ | | }}