mi dman

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mi dman
vi. ahīnaḥ — so sor thar pa'i sdom pas mchog la rab tu byung bas phyag bya'o//…skyes pa mi dman pa la bud med kyis so// paraḥ prātimokṣasaṃvareṇa pravrajitasya vandyaḥ…pumāṃścāhīnaḥ striyā vi.sū.92ka/110; adīnaḥ — gnyen ni bcings pa dgrol ba'i slad/ /mi bdag slong ba lha yi shing/ /bsod nams mi dman blta ba la/ /gser don gnyer ba bdag 'ongs so// āyāto'haṃ hiraṇyārthī bandhubandhanamuktaye adīnapuṇyaṃ nṛpatiṃ draṣṭumarthisuradrumam a.ka.23ka/52.39; amandaḥ — de ni dri med gsal zhing mdzes/ /cha rnams kyis ni yongs su rdzogs/ /mi dman kun dga' rgyas gyur pa/ /su yi zla ba bzhin ma gyur// sa nirmalaruciḥ kāntaḥ kalābhiḥ paripūritaḥ amandānandaniṣyandī na kasyendurivābhavat a.ka.164kha/19.7; akṣuṇṇaḥ — mi dman khyim gyi dpal la ltos med pa'i/ /dge slong 'di ni rna ba bye bar grags// sa śroṇakoṭiḥ śruta eṣa bhikṣurakṣuṇṇalakṣmīrgṛhanirvyapekṣaḥ a.ka.255ka/93.72.

{{#arraymap:mi dman

|; |@@@ | | }}