mi dmigs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mi dmigs pa
* kri. nopalabhyate — rna ba legs par ma byas kyang/ /de ni ci yi phyir mi dmigs// asaṃskṛte'pi tacchrotre kimarthaṃ nopalabhyate ta.sa.91ka/822; gal te yang sgron ma la sogs pa'i 'od bzhin du de'i 'od ma dmigs pa/ de lta na yangrjes su dpag par bya ba yin no// yadyapi tasya prabhā pradīpaprabhāvannopalabhyate, tathā'pyanumeyā ta.pa.183kha/829; nālambate — 'dod chags dang bral ba'i phyir 'og ma la yang mi dmigs so// nādharamālambante vītarāgatvāt abhi.bhā.75ka/1159;
  1. anupalabdhiḥ — de'i phyir dmigs pa'i mtshan nyid du gyur pa las ma dmigs pa'i phyir/ ri bong gi rwa bzhin du med pa'i tha snyad kyi yul yin no// ata upalabdhilakṣaṇaprāptasyānupalabdheḥ śaśaviṣāṇavadasadvyavahāraviṣayatā ta.pa.169kha/57; anupalambhaḥ — byed pa po dang las dang bya ba rnams mi dmigs pa'i phyir ro// kartṛkarmakriyāṇāmanupalambhāt sū.vyā.195kha/96; kun brtags pa'i ngo bo nyid rnam pa thams cad du mi dmigs pa gang yin pa de nyid yongs su grub pa'i ngo bo nyid dmigs pa'i mchog yin no// yaśca sarvathā'nupalambhaḥ parikalpitasya svabhāvasya sa eva parama upalambhaḥ pariniṣpannasvabhāvasya sū.vyā.161ka/50; anupalambhanam — rtag pa'i ngag ni yod pa na/ /gsal byed rigs min dpyad zin te/ /go rims la sogs mi ldan dang/ /rtag tu ma dmigs pa yi phyir// nityā satī na vāg yuktā dyotiketyupapāditam ānupūrvyādyayogena nityaṃ cānupalambhanāt ta.sa.99kha/883; de phyir de ni mngon sum nyid/ /de ltar min na mi dmigs pa// tataḥ pratyakṣamevedamanyathā'nupalambhanam pra.a.5ka/7; adṛṣṭiḥ — rang bzhin dang rgyu dang khyab par byed pa mi dmigs pa rnam pa gsum po 'di nyid spros na rnam pa mang du byed par (?dgu ru dbye bar )'gyur ro// svabhāvavyāpakakāraṇānāmadṛṣṭistredhā prapañcyamānā navadhā bhidyate ta.pa.285ka/1034
  2. = mi dmigs pa nyid anupalabdhitā lo.ko.1770;
  • pā.
  1. anupalabdhiḥ i. liṅga/hetubhedaḥ — de la mi dmigs pa ni dper na/ phyogs kyi bye brag 'ga' zhig na bum pa med de/ dmigs pa'i rig byar gyur pa las mi dmigs pa'i phyir ro// tatrānupalabdhiryathā—na pradeśaviśeṣe kvacid ghaṭaḥ, upalabdhilakṣaṇāprāptasyānupalabdheḥ nyā.bi.232ka/101; nyā. ṭī.49kha/100; anupalambhaḥ — rtags rnam pa gsum nyid ni mngon sum ma yin pa sgrub pa'i yan lag ste/ rang bzhin dang 'bras bu dang mi dmigs pa'o// trividhameva hi liṅgamapratyakṣasya siddheraṅgam—svabhāvaḥ, kāryam, anupalambhaśca vā.nyā.326kha/7; vā.ṭī.54kha/7 ii. carakādermate pramāṇabhedaḥ — de bzhin du dmigs pa la sogs (?ldog )pas med pa nyid du rtogs pa gang yin pa 'di ni ma dmigs pa yin te tathā yā copalabdhinivṛttyā nāstitvapratītiriyamanupalabdhiḥ ta.pa.68kha/588; anupalambhaḥ — spyir mi dmigs pa'i tshad mar smra ba la/ mi dmigs pa las med pa nyid du rigs pa ma yin nam anupalambhādabhāva eva yuktaḥ sāmānyenānupalambhapramāṇavādinaḥ pra.a.16ka/18
  2. anupalambhaḥ, o kaḥ, mārgajñatāsvabhāvabhedaḥ — dka' dang nges pa dang/ /ched du bya dang mi dmigs dang/ /mngon par zhen pa bkag pa dang// duṣkaraikāntāvuddeśo'nupalambhakaḥ niṣiddhābhiniveśaśca abhi.a.8ka/4.29; ityete pañca mārgajñatāsvabhāvāḥ abhi.vṛ.4.29.

{{#arraymap:mi dmigs pa

|; |@@@ | | }}