mi gdung ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mi gdung ba
* nā. atapāḥ, rūpadhātau sthānaviśeṣaḥ — de la bsam gtan dang po ni tshangs ris rnams dangbzhi pa nimi gdung ba rnams dangde ltar na gnas bcu bdun po 'di dag de na gnas pa'i sems can rnams dang bcas pa ni gzugs kyi khams yin no// tatra prathamadhyānam—brahmakāyikāḥ…caturtham…atapāḥ… ityetāni saptadaśa sthānāni rūpadhātuḥ saha tannivāsibhiḥ sattvaiḥ abhi.bhā.109ka/382; 'og min dangmi gdung ba dangtshangs ris zhes bya ba ni gzugs bcu drug go// akaniṣṭhāḥ…atapāḥ…brahmakāyikā iti ṣoḍaśa rūpāḥ vi.pra.168kha/1.15; a.śa.4ka/3;

{{#arraymap:mi gdung ba

|; |@@@ | | }}