mi gnas pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mi gnas pa
* saṃ.
  1. asthitiḥ — rab kyi rtsal gyis rnam par gnon pa gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa ni gnas pa'am mi gnas pa ma yin te na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānānāṃ sthitirvā asthitirvā su.pa.42ka/20; sgra las byung ba'i shes de dag/ /log par snang bar 'gyur ba yin/ /rigs dang rang gi mtshan nyid sogs/ /brjod bya rjod byed mi gnas phyir// mithyāvabhāsino hyete pratyayāḥ śabdanirmitāḥ jātisvalakṣaṇādīnāṃ vācyavācakatā'sthiteḥ ta.sa.93kha/852; anavasthānam — khyab par byed pa log na khyab par bya ba mi gnas pa'i phyir ro// vyāpakanivṛttau vyāpyasyānavasthānāt ta.pa.217kha/904; apratiṣṭhānam — des na chos thams cad ni rtsa ba yongs su chad pa ste/ snying po med pa'i rtsa ba can/ mi gnas pa'i rtsa ba canzhes brjod do// tata ucyante sarvadharmā (paricchinnamūlā) asāramūlā apratiṣṭhānamūlāḥ ra.vyā.98kha/45
  2. asaṃvāsaḥ — bcom ldan 'das shes rab kyi pha rol tu phyin pa 'di ni chos gang dang yang gnas pa'am mi gnas par nye bar gnas pa ma lags so// neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya saṃvāsena vā asaṃvāsena vā pratyupasthitā su.pa.55ka/31
  3. = mi gnas pa nyid apratiṣṭhitatvam — de dag ni sangs rgyas rnams mi gnas pa'i mya ngan las 'das par smra ste te hi buddhānāmapratiṣṭhitatvaṃ nirvāṇamāhuḥ ta.pa103kha/657; avyavasthitatā — sngon gyi mtha' kun nas ma byung ba dang phyi ma'i mtha' 'pho ba med pa dang da ltar byung ba mi gnas par rab tu rtog go// pūrvāntāsambhavatāṃ ca aparāntāsaṃkrāntitāṃ ca pratyutpannāvyavasthitatāṃ ca… pratyavekṣate da.bhū.196ka/19;

{{#arraymap:mi gnas pa

|; |@@@ | | }}