mi gos pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mi gos pa
* vi. aliptaḥ — 'jig rten chos kyis khyod mi gos/ /chab na mchis pa'i pad ma bzhin// lokadharmairaliptastvaṃ jalasthamiva paṅkajaḥ la.vi.172ka/259; nirupaliptaḥ — dge ba'i rtsa ba 'dis sems can thams cad mngal gyi dri mas ma gos par skye bar gyur cig anena kuśalamūlena sarvasattvā nirupaliptā garbhamalena jāyantām śi.sa.169ka/166; ananuliptaḥ — rigs kyi bu byang chub sems dpa' chos bcu dang ldan na mngal gyi dri mas mi gos par skye'o// daśabhiḥ kulaputra dharmaiḥ samanvāgatā bodhisattvā ananuliptā garbhamalena jāyante śi.sa.168kha/166; anupaliptaḥ — de ni 'jig rten gyi chos thams cad kyis ma gos pa lags so'nupaliptaḥ sarvalokadharmaiḥ ga.vyū.306ka/394; anaṅkitaḥ — dri mas ma gos pa rnams kalaṅkānaṅkitānām ta.pa.216ka/902; asaṅgaḥ — srid la mkhyen dang brtse chen 'gyur ba dang/ /mi 'gyur ma gos nam mkha'i dkyil gnas pa// bhaveṣu saṃvitkaruṇāvabhṛtkaḥ kṣarākṣarāsaṅganabhastalasthaḥ ra.vi.124kha/105;

{{#arraymap:mi gos pa

|; |@@@ | | }}