mi ldog pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mi ldog pa
* kri. na nivartate — mtha' mar phyin pa de la med/ /phyir yang de las mi ldog ste// niṣṭhāgatirna tasyāsti na ca bhūyo nivartate la.a.109ka/55; sems can dang lta ba'i snyigs ma'i nyes pas mi ldog go/ sattvadṛṣṭikāluṣyadoṣairna nivartate śi.sa.153kha/148; nārtīyate ma.vyu.1830 (39kha); mi.ko.123kha;
  • saṃ.
  1. anirvṛttiḥ — gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa ni ldog pa yang ma yin mi ldog pa yang ma yin te na…rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nirvṛttirna anirvṛttiḥ su.pa.44kha/22; avinivṛttiḥ — gal te me ni log na yang/ /shing gi 'gyur ba mi ldog bzhin/ /de ni ldog pa med ce na// nivṛtte'pyanale kāṣṭhavikārāvinivṛttivat tasyānivṛttiriti cet pra.a.66ka/74; na nivṛttiḥ — dper na me log kyang shing gi 'gyur ba mi ldog pa yathā dahananivṛttāvapi na kāṣṭhavikāranivṛttiḥ pra.a.66ka/74; anivartanam — 'brog dgon pa'i dbus su grong khyer sprul ba bzhin du 'di nirdzogs pa'i sangs rgyas rnams kyi mi ldog pa'i thabs yin no// aṭavīmadhye nagaranirmāṇavadanivartanopāya eṣaḥ…saṃbuddhānām ra.vyā.104kha/56
  2. = mi ldog pa nyid anabhinivṛttitā — ma skyes pa dangmi ldog pa dangla yang dag pa ji lta ba bzhin du 'jug ste ajātatāṃ ca…anabhinivṛttitāṃ ca…yathābhūtamavatarati da.bhū.139kha/42;

{{#arraymap:mi ldog pa

|; |@@@ | | }}