mi lta ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mi lta ba
* vi. anapekṣaḥ — gang tshe gzhan gyi don phyir lus dang ni/ /srog la mi lta rab ngal khas len pa// yadānapekṣaḥ svaśarīrajīvite parārthamabhyeti paraṃ pariśramam sū. a.142ka/19; nirapekṣaḥ — nyan thos bdag gi don lhur byed cing gzhan gyi don la mi lta bani mdzes kyi śobhate śrāvakaḥ svārthaparamaḥ parārthanirapekṣaḥ bo.bhū.89ka/113; nirvyapekṣaḥ — tshul la mi lta chos la rab dga' bas/ /'di ni dka' thub nags na gnas par 'os// dharmānurāgānnayanirvyapekṣastapovanādhyāsanayogya eṣaḥ jā.mā. 49ka/58;

{{#arraymap:mi lta ba

|; |@@@ | | }}