mi lus

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mi lus
# puruṣātmabhāvaḥ — nam zhig mi lus thob par gyur pa na/ /de na de dag lus gnag 'theng por 'gyur// puruṣātmabhāvaṃ ca yadā labhante te kuṇṭhakā laṅgaka bhonti tatra sa.pu.37kha/67; mānuṣyam — de bzhin gshegs pa 'byung ba dang/ /dad dang mi lus thob pa dang/ /dge goms rung ba de lta bu/ /dkon pa nam zhig thob par 'gyur// kadā tathāgatotpādaṃ śraddhāṃ mānuṣyameva ca kuśalābhyāsayogyatvamevaṃ lapsye'tidurlabham bo.a.8kha/4.15
  1. = mi lus nyid manuṣyabhāvatvam—de dag mi yi lus su gyur na yang/ /ldongs pa dang ni 'on pa glen pa ste// manuṣyabhāvatvamupetya cāpi andhatvaṃ badhiratvaṃ jaḍatvameti sa.pu.38ka/68.

{{#arraymap:mi lus

|; |@@@ | | }}