mi mchog

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mi mchog
vi. narottamaḥ — tshul sgo gang gis rnam par grol 'gyur ba/ /de ni bcom ldan mi yi mchog gis mkhyen// yena vā nayamukhena mucyate taṃ ca vetsi bhagavannarottamā rā.pa.230ka/122; vi.va.126ka/1.15; naravaraḥ — mi mchog dbang po mi dang lhas mchod pa// naravarendra narāmarapūjita a.śa.78kha/69; nararṣabhaḥ — rgyal po chen po re zhig gzhes/ /mi mchog bdag la ma 'phen par// tiṣṭha tāvanmahārāja mā māṃ vyātsīrnararṣabha jā.mā.154kha/178; sajjanaḥ — brtan zhing gtsang la tshul khrims nor ldan mi mchog la/ /rgyal po mi 'jigs sbyin pa mi 'jigs sbyin par mdzad// abhayamabhayado dadāti rājā sthiraśuciśīladhanāya sajjanāya jā.mā.63ka/73; nṛvaraḥ — de tshe shar phyogs yul gyi bdag/ /mi mchog gtso bo 'chi ba 'am// hanyante nṛpa(?nṛ)varā mukhyāḥ prācyānāmadhipatistadā ma.mū.200ka/216.

{{#arraymap:mi mchog

|; |@@@ | | }}