mi mdza' ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mi mdza' ba
* vi. apriyaḥ — bgo skal la spyod pa mi mdza' ba rnams kyis khyer bar gyur pa'am apriyairvā dāyādairadhigatā bhavanti bo.bhū.79kha/101; amitraḥ — byams pachos kyi sbyin pa zang zing med pa'i phan yon nyi shu ste/…mi mdza' ba rnams kyis de la glags mi rnyed pa yin viṃśatirime maitreya ānuśaṃsā nirāmiṣadāne…amitrāścāsyāvatāraṃ na labhante la.vi.162ka/243;
  • saṃ.
  1. amitram — de dag ni mdza' bar 'dod pa yin te/ mi mdza' bar 'dod pa ma yin mitrakāmāśca te bhavanti, nāmitrakāmāḥ a.sā.296kha/167; pāpamitram — 'od srungs sems ni sdug bsngal thams cad bskyed pa'i phyir mi mdza' ba dang mtshungs so// cittaṃ hi kāśyapa pāpamitrasadṛśaṃ sarvaduḥkhasañjananatayā śi.sa.131ka/126
  2. = dgra bo śatruḥ — ripau vairisapatnāridviṣaddveṣiṇadurhṛdaḥ …śatravaḥ a.ko.186ka/2.8.11; śātayatīti śatruḥ śadḶ śātane a.vi.2.8.11.

{{#arraymap:mi mdza' ba

|; |@@@ | | }}