mi mnyam pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mi mnyam pa
* vi. asamaḥ — shes rab rnal 'byor ma rnams dag gi mi mnyam mnyam pa'i zhabs ni sna tshogs gzugs can gang/…bsgoms pas prajñānāṃ viśvarūpaṃ hyasamasamapadaṃ dhyāyatāṃ yoginīnām vi.pra.113ka/1, pṛ.10; atulyaḥ — mi mnyam mnyam pa'i chos nyid phyir/ /dam chos ro ni sbyin mdzad dang// atulyatulyadharmatvāt saddharmarasadānataḥ ra.vi.116kha/81; viṣamaḥ — kye ma sems can 'di dag ni lta ba ngan par ltung ba dag ste/ blo gros mi mnyam zhing bsam pa mi mnyam pa kudṛṣṭipatitā bateme sattvā viṣamamatayo viṣamāśayāḥ da.bhū. 190kha/17; tshogs kyi cha la chu gter zla bas mnyam dang mi mnyam thob pa dag la sbyin dor piṇḍe bhāge'bdhicandraiḥ samaviṣamagate deyaheyau vi.pra.177ka/211;

{{#arraymap:mi mnyam pa

|; |@@@ | | }}