mi nus pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mi nus pa
* vi. asamarthaḥ — khru gang tsam gyi nam mkha' la mchong bar mi nus pa hastamātravyomotplavanāsamarthāḥ ta.pa.265kha/1000; nus pa dang mi nus pa'i ngo bo nyid dag la byed pa dang mi byed pa mi rung ba'i phyir ro// samarthāsamarthasvabhāvayoḥ kriyā'kriyā'yogāt he.bi. 244ka/59; na śaktaḥ — ngang pa'i rgyal po'i phrug gu ni/ /tshang nas byung bar mi nus kyi// rājahaṃsaśiśuḥ śakto nirgantuṃ na gṛhādapi ta.sa.125ka/1081; akṣamaḥ — gal te rang sgrub par nus pa/ /gzhan sgrub mi nus ma yin nam// svasādhyāyāṃ samarthaṃ cedanyasyāmakṣamaṃ nanu ta.sa.61ka/582; na kṣamaḥ — bdag 'dra'i blo gros blun po rnams kyis sngon med dngos po nam yang brjod mi nus// vaktuṃ vastu na mādṛśā jaḍadhiyo'pūrvaṃ kadācitkṣamāḥ ta.pa.133kha/1; apratibalaḥ — na ste mi nus pa 'am sems 'khrugs pa la nyes pa med do// anāpattirglānaḥ syādapratibalaḥ kṣiptacitto vā bo.bhū.87kha/111; aśakyaḥ — slar yang dgug par mi nus so// pratyānetumaśakyāḥ a.ka.234ka/26.18; de yang bya bar mi nus phyir/ /de rang bzhin du rtag gnas pa// sa cāśakyakriyo yasmāt tatsvarūpaṃ sadā sthitam ta.sa.16ka/183; na śakyaḥ — nyer len 'gyur ba med par ni/ /nyer len can dag 'gyur bar ni/ /byed par mi nus upādānāvikāreṇa nopādeyasya vikriyā kartuṃ śakyā pra.vā.109kha/1.62; na prabhuḥ — ci'i phyir mi nus she na kasmānna prabhuḥ ta.pa.219kha/909;
  • saṃ.
  1. aśaktiḥ — 'di dag gi thun mong ma yin pa'i ngo bo bstan par mi nus pa'i phyir yang mi nus pa'i skyon no// na cāpyeṣāmasādhāraṇaṃ rūpaṃ śakyaṃ nirdeṣṭumityaśaktidoṣaḥ ta.pa.263ka/242; mi nus na tha gu bres te'o// aśaktau sūtrakeṇākṣipya vi.sū.59ka/75; apāraṇam—mi nus na du ma'o// apāraṇe'nekasya vi.sū.61ka/77
  2. = mi nus pa nyid asāmarthyam — blang bar bya ba dang dor bar bya ba'i de kho na nyid mthong na yang rnam pa thams cad yongs su mi shes pa dang ston par mi nus pa gang yin pa de ni shes bya'i sgrib pa'o// dṛṣṭasyāpi heyopādeyatattvasya yat sarvākārāparijñānaṃ pratipādanāsāmarthyaṃ ca tajjñeyāvaraṇam ta.pa.295ka/1052; na sāmarthyam — byis pa nor spel mi nus pas/ /dar la bab na 'di ci bde// śiśornārjanasāmarthyaṃ kenāsau yauvane sukhī bo.a.26ka/8. 72;

{{#arraymap:mi nus pa

|; |@@@ | | }}