mi rigs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mi rigs pa
* kri. na yujyate — dgag pa yang dmigs pas mi rigs te niṣedho'pyupalambhena na yujyate vā. ṭī.54ka/7; na saṅgacchate — de phyir de rnams gsal byed pa'i/ /rgyus bskyed pa nyid mi rigs so// ataśca vyañjakāstāsāṃ saṅgacchante na hetavaḥ ta.sa.60ka/572; nārhati — de bas na nga sbyin pa chen po byed pa la khyed kyis gegs bya ba mi rigs so// tanna me dānātiśayavyavasāye vighnāya vyāyantumarhanti bhavantaḥ jā.mā.11ka/11;
  • saṃ.
  1. ayuktiḥ—gal te'ang mngon par 'dod pa'i rdzas/ /gcig phyir yan lag du ma la/ /rten min rdul bzhin 'jug par ni/ /mi rigs gnod can tshad ma'o// yadi vā'bhimataṃ dravyaṃ nānekāvayavāśritam ekatvādaṇuvad vṛtterayuktirbādhikā pramā ta.sa. 23kha/250; anupapattiḥ — ces zer ba'i dogs pa de yang skyed par mi rigs so/ /dus nges pa dang ma nges pa las 'gyur bar snang ba dang 'bad par rigs pa dang mi rigs pa'i phyir te sā cāśaṅkā nānuvidheyā niyamāniyamadarśanātprayatnānupapattyupapattibhyāṃ ca jā.mā. 175ka/202; ayogaḥ — de lta na skad cig ma ma yin pa rnams kyang rim pa dang cig car don byed par mi rigs pa'i phyir ro// tathā vā (? cā)kṣaṇikānāmapi kramayaugapadyābhyāmarthakriyā'yogaḥ vā.ṭī.59kha/12
  2. asamudācāraḥ — log par lta ba'i dug gi sgregs pa dang 'dra ba'i mi rigs pa'i tshig de'i lan rigs pa'i tshul gyis smras pa mithyādṛṣṭiviṣodgārabhūtamasamudācāravacanaṃ yuktenaiva krameṇa pratyuvāca jā.mā.175kha/203; anayaḥ —mdza' bshes dag gis rab tu bcugs gyur kyang/ /khro bas mi rigs g.yang sar ltung bar 'gyur// roṣeṇa gacchatyanayaprapātaṃ nivāryamāṇo'pi suhṛjjanena jā.mā.114kha/133;

{{#arraymap:mi rigs pa

|; |@@@ | | }}