mi skrag pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mi skrag pa
* kri. na santrasati — bstan pa na mi 'jigs mi skrag skrag par mi 'gyur deśyamāne nottrasati na santrasati na saṃtrāsamāpadyate la.a.80kha/28; nottrasati ma.vyu.1824 (39kha);
  • saṃ.
  1. atrāsaḥ — mi skrag pa'i rgyu nyid du tshigs su bcad pa atrāsakāraṇatve ślokaḥ sū.vyā.132kha/6; anuttrāsaḥ gang dag sems can thams cad la mi 'jigs pa dang khon med pa dang mi skrag pa rab tu sgrub par mdzad cing rab tu ston par mdzad pa ye sarvasattvānāmabhayamavairamanuttrāsaṃ prabhāvayanti prakāśayanti a.sā.49ka/28; nirbhayaḥ — (shes pa )'di dag gis kyang mi skrag par 'gyur ro// ebhiśca jñānairnirbhayo bhavati abhi.sphu.270kha/1092
  2. = mi skrag pa nyid nirbhayatā — mi 'jigs pa ni mi skrag pa yin la nirbhayatā hi vaiśāradyam abhi.sphu.270kha/1092.

{{#arraymap:mi skrag pa

|; |@@@ | | }}