mi skye ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mi skye ba
* kri.
  1. notpadyate — zag pa med pa ni nyon mongs pa can gyi mjug thogs su rnam pa thams cad du mi skye'o// anāsravaṃ tu kliṣṭādanantaraṃ sarvathā notpadyate abhi.bhā.73kha/1155; nopapadyate — rab 'byor byang chub sems dpa' sems dpa' chen po de ltar slob pa nibya pa'i rigs su mi skye evaṃ śikṣamāṇaḥ subhūte bodhisattvo mahāsattvaḥ…na śākunikakuleṣūpapadyate a.sā.372kha/211; na jāyate — des na don byed snang ba yi/ /shes pa ji srid mi skye bar/ /de srid 'khrul pa'i rgyu yis ni/ /dang po tshad min dogs pa skye// tasmādarthakriyābhāsaṃ jñānaṃ yāvanna jāyate tāvadādye'pramāśaṅkā jāyate bhrāntihetutaḥ ta.sa.108ka/943; nopajāyate — skyes bu drung du ma phyin pa'i (phyir )…mya ngam gyi thang snang ba'i shes pa mi skye ba lta bu'o// yathā… puṃso'nupasarpaṇāt…marusthalīnirbhāsi jñānaṃ nopajāyate ta.pa. 243ka/957; na vardhate — blo gros chen po gser dang rdo rje nimi 'bri mi skye suvarṇaṃ vajraṃ ca mahāmate…na hīyante na vardhante la.a.149kha/96; na nivartayati ma.vyu.7414 (105ka)
  2. nopajāyeta — rnam par dag pa'i rgyu med phyir/ /yang na rgyu mtshan gzhan gyis ni/ /gnod pa can du mi skye ste// viśuddhikāraṇābhāvānnopajāyeta bādhakam anyena vā nimittena ta.sa.110ka/957;

{{#arraymap:mi skye ba

|; |@@@ | | }}