mi slob pa dgu

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mi slob pa dgu
navāśaikṣāḥ —
  1. yongs su nyams pa'i chos can parihāṇadharmā,
  2. 'chi bar sems pa'i chos can cetanādharmā,
  3. rjes su srung ba'i chos can anurakṣaṇādharmā,
  4. gnas pa las mi g.yo ba sthitākampyaḥ,
  5. rtogs pa'i skal ba can prativedhanābhavyaḥ,
  6. mi g.yo ba'i chos can akopyadharmā,
  7. yongs su mi nyams pa'i chos can (aparihāṇadharmā) cetovimuktaḥ,
  8. shes rab kyis rnam par grol ba prajñāvimuktaḥ,
  9. gnyi ga'i cha las rnam par grol ba ubhayatobhāgavimuktaḥ abhi.sphu.197kha/963.

{{#arraymap:mi slob pa dgu

|; |@@@ | | }}