mi smod pa
Jump to navigation
Jump to search
- mi smod pa
-
# aprativahanam — chos yongs su tshol ba las brtsams te yang dag par nod pa yid la byed pa ni/ chos de nyid la mi smod pa'i tshul gyis yongs su 'dzin pa'i phyir ro// dharmaparyeṣṭimārabhya sampratīcchanamanasikārastasyaiva dharmasyāprativahanayogena parigrahaṇatayā sū.vyā. 177ka/71
- = mi smod pa nyid aninditatā — legs par byas pa rnams la mi smod pa'o// aninditatā suanindanākṛteṣu śi.sa.157kha/151; nairghṛṇyam — mi smod bzhin de yang goms pas/ /ma lus don rtogs phyir mthar thug// nairghṛṇyavanmahābhyāsānniṣṭhā'śeṣārthabodhanāt ta.sa.124kha/1077.