mi zad pa nyid

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mi zad pa nyid
akṣayatā — rgya che ba dang zang zing med/ /don che ba dang mi zad nyid/ /sbyin la sogs pa thams cad kyi/ /yon tan bzhir ni shes par bya// audāryānāmiṣatvaṃ ca mahārthākṣayatā'pi ca dānādīnāṃ samastaṃ hi jñeyaṃ guṇacatuṣṭayam sū.a.204kha/107; akṣayatvam rigs de ni dge ba'i rtsa ba rnams khyad par du 'phags pa dang thams cad dang don chen po dang mi zad pa nyid kyi rgyu mtshan yin no// taddhi gotraṃ kuśalamūlānāmudagratve nimittam, sarvatve, mahārthatve, akṣayatve ca sū.vyā.137kha/11; akṣayitvam — rtag nyid phyir ram thabs med phyir/ /yang na thabs ni mi shes phyir/ /skyon rnams mi zad pa nyid ces/ /bya bar yongs su rtogs grang na// akṣayitvañca doṣāṇāṃ nityatvādanupāyataḥ upāyasyāparijñānāditi vā parikalpayet pra.a. 110ka/117.

{{#arraymap:mi zad pa nyid

|; |@@@ | | }}