mid pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mid pa
* kri. (avi., saka.) abhyavaharati — lkog ma zhe'am mid pa zhe'am/ gang nas mid pa kaṇṭhaṃ vā kaṇṭhanālyo vā yena cābhyavaharati śi.sa.137kha/133;
  • saṃ.
  1. nigilaḥ — mid pa gnyis pas dus ma yin pa'i sgregs pa dag dang por gnyis sam gsum bor te kha bkrus nas mid par bya'o// * > nigileṣvanāḍiko'kālodgārān dvitrīnādau chorayitvā mukhaṃ nirmādya vi. sū.80kha/98; nigilanam — tshig gu ma bcom par ril mid byed pa ni phyed nyid do// * > adhaḥsampuṭitāsthinigilanaṃ kārasya vi.sū.30kha/38; abhyavaharaṇam — mid pa dang bca' ba dang 'byed pa dang 'dzums pa dang bskums pa dang brkyang ba'i bya ba dag la abhyavaharaṇacarvaṇonmeṣanimeṣākuñcanavikāsakriyāsu abhi.bhā. 55ka/144; abhyavahāraḥ ma.vyu.7033 (100kha)
  2. kaṇṭhanālī — lkog ma zhe'am mid pa zhe'am kaṇṭhaṃ vā kaṇṭhanālyo vā śi.sa.137kha/133; mgul pa'i mid pa 'dren kaṇṭhanālyapakarṣakāḥ śi.sa.45ka/42; kaṇṭhanālikā ma.vyu.3961 (64kha);

{{#arraymap:mid pa

|; |@@@ | | }}