mig phye ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mig phye ba
* vi. unmīlitalocanaḥ — de yang mig phye ba la sogs pa'i gnas skabs la sogs pa'i mngon sum du gyur pa/ gzhan la mngon sum ma yin pas ci zhig nyams na tasyāpyunmīlitalocanādyavasthāyāṃ pratyakṣaḥ, anyadā cāpratyakṣa iti na kācit kṣatiḥ vā.ṭī.86kha/43; cakṣurunmīlayan — skyes bus mig phye ba nyid na/ /rtogs par 'gyur ba nyid yin zhing// cakṣurunmīlayanneva naraḥ pratyavagacchati pra.a.58kha/66;
  • saṃ.
  1. unmeṣaḥ — shing gi yal ga dang zla ba yang dus mtshungs par mig phye ba'i de ma thag tu 'dzin par mthong ngo// śākhācandramasostu tulyakālamunmeṣasamanantarameva grahaṇaṃ dṛṣṭam ta.pa.184ka/830; nayanonmīlanam—de yis zlog par gyur mod kyang/ /mkha' la mig ni phye ba yis// vārito'pi tadā vyomni nayanonmīlane tayā a.ka.148kha/14.111
  2. unmīlitaṃ cakṣuḥ — bum pa'i phyir ni mig phye bas/ /snam bu mi mthong bar mi 'gyur// ghaṭāyonmīlitaṃ cakṣuḥ paṭaṃ na hi na budhyate ta.sa.79ka/733; unmiṣitam — don gcig la byed pa ste/ dper na mig phye ba tsam gyis gzugs 'dzin pa lta bu yin na ekārthakriyā vā, yathonmiṣitamātreṇa rūpaṃ gṛhṇataḥ ta.pa.184kha/830.

{{#arraymap:mig phye ba

|; |@@@ | | }}