ming du btags pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ming du btags pa
* saṃ. nāmābhinirvṛttiḥ — bcom ldan 'das rang sangs rgyas tsan dan ga las byung lags/ ming ni ci las btags lags kuto bhagavaṃścandanasya pratyekabuddhasyotpattirnāmābhinirvṛttiśca a.śa.63ka/55; saṃjñāviniveśaḥ—de dang mthun pa kho na la de'i ming du btags pa'i phyir te/ sa bon rul pa bzhin no// tatpratirūpa eva tatsaṃjñāviniveśāt pūtibījavat abhi. bhā.66ka/1128; nāmavidhānam—ting nge 'dzin phul du phyin pa dang ldan pa la bsam gtan gyi ming du btags pa'i phyir nyi ma bzhin no// prakarṣayukte samādhau dhyānanāmavidhānāt bhāskaravat abhi.sphu.285ka/1128; saṃjñākaraṇam lo.ko.1824;

{{#arraymap:ming du btags pa

|; |@@@ | | }}