ming tsam

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ming tsam
vi. nāmamātram, o trā — 'byung rnams zhe na de lta mod/ /ming tsam la yang ci zhig ngal// bhūtāni cedbhavatvevaṃ nāmamātre'pi kiṃ śramaḥ bo.a.35kha/9.119; rnam rig 'di ni ming tsam ste/ /mtshan nyid kyis ni yod pa min// vijñaptirnāmamātreyaṃ lakṣaṇena na vidyate la.a.93kha/40; nāmamātrakam — ba lang ba lang zhes bya ba'i ming tsam zhig tu zad par 'gyur ro// gaurgauriti nāmamātrakam pra.a.196kha/211; nāmadheyamātram — bcom ldan 'das shes rab kyi pha rol tu phyin pa zhes bgyi ba 'di ni ming tsam mo// prajñāpāramiteti bhagavan nāmadheyamātrametat a.sā.177ka/100; saṃjñāmātrakam — dge slong dag de ltar na 'di dag ni ming tsam iti hi bhikṣavaḥ saṃjñāmātrakamevetad abhi.bhā.86ka/1202.

{{#arraymap:ming tsam

|; |@@@ | | }}