mjug ma

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mjug ma
# = rnga ma lāṅgūlam — sa taṃ hastināgaṃ lāṅgūle gṛhītvā nagaradvārādapakarṣati sma la.vi.74kha/101; puccham — lalāmaṃ pucchapuṇḍrāśvabhūṣāprādhānyaketuṣu a.ko.3.3.143; picchaḥ śrī.ko.175kha
  1. = mjug sgro piccham i. mayūrapiccham — śikhaṇḍaśca picchabarhe napuṃsake a.ko.2.5.31; kalāpaḥ — mjug ma rab bslang ba'i mjug sgro ldan pa kalāpollasanayā kalāpinyā kā.ā.3.22 ii. kākapiccham — vidveṣoccāṭane kākapicchāni vi.pra.97kha/3.14.

{{#arraymap:mjug ma

|; |@@@ | | }}