mkha' gsal ma
Jump to navigation
Jump to search
- mkha' gsal ma
- nā. khadyotā, śaktiḥ — a ā aṃ aḥ yathākramaṃ kṛṣṇadīptā pītadīptā śvetadīptā raktadīptā evaṃ hamapi ha iti ha hā haṃ khadyotā haḥ marīciḥ ha dhūmā hā pradīpā evamaṣṭākṣarajāḥ śaktayo'ṣṭau vi.pra.53ka/4.81; dra. mkha' snang ma/
{{#arraymap:mkha' gsal ma
|; |@@@ | | }}