mkhas pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mkhas pa
* vi. vidvān ra.vi.5.23; paṇḍitaḥ sū.a.200kha/102; budhaḥ kā.ā.1.6; vibudhaḥ a.ka.4.2; vicakṣaṇaḥ kā.ā.2.114; vipaścit pra.a.90ka/97; manīṣī a.ka.24. 136; prājñaḥ bo.a.8.19; vidagdhaḥ a.ka.23.6; sūriḥ kā.ā.1.9; kṛtī a.ka.60.24; sat — skye bo mkhas pa santo janāḥ vi.pra.29ka/4.1; sādhuḥ ta.sa.89ka/809; kuśalaḥ — nor bu mkhan mkhas pa kuśalo maṇikāraḥ ra.vi.76kha/5; bzo bo mkhas pa kuśalāḥ… śilpinaḥ a.ka.30.27; kovidaḥ — ri mo mkhas pa citrakovidaḥ a.ka.20.67; sgyu rtsal la mkhas pa kalāsu kovidāḥ a.sā.296kha/167; pravīṇaḥ — yi ge mkhas pa lipipravīṇaḥ a.ka.24. 51; nipuṇaḥ jā.mā.230/135; naipuṇaḥ jā.mā.238/138; paṭuḥ kā.ā.2.182; dakṣaḥ jā.mā.73/43; medhāvī vi.va.202ka/1.76; peśalaḥ — dakṣe ca peśalaḥ a.ko.3.3.205; yogyaḥ — ri mo dag la mkhas pa ālekhyayogyāḥ la.a.76kha/25; caturaḥ kā.ā.1.15; dakṣiṇaḥ — skye dgu bsrung la mkhas prajārakṣaṇadakṣiṇaḥ jā.mā.72/43; vijñaḥ — skyes bu mkhas pa vijñapuruṣaḥ bo.bhū.103ka/131; abhijñaḥ ga.vyū.305kha/393; vidaḥ jā.mā.144/84; viditaḥ jā.mā.158/92; vṛddhaḥ pra.vṛ.181-4/43; viśāradaḥ a.ko.3.3.95; matiśālī ta.sa.95ka/840; vidyāvān a.ka.39.43; kṣetrajñaḥ a.ko.3.3.33; ātmajñaḥ bo.pa.20; kṛtātmā kā.ā.1.30; kṛtāvī — dakṣiṇāpathe tiṣyo nāma brāhmaṇo lokāyate kṛtāvī vi.va.14ka/2.81; abhijātaḥ jā.mā.231/135; ullāghaḥ śrī.ko.174kha; aṇukaḥ śrī.ko.165ka; uṣṇakaḥ śrī.ko.165ka; āptaḥ kā.ā.1.32; vid — tshul dang tshul min mkhas pa nayānayavid jā.mā.187/108; prathitaḥ — adṛṣṭadoṣaṃ yudhi dṛṣṭavikramaṃ tathā balaṃ yaḥ prathitāstrakauśalam jā.mā.276/160; pragalbhaḥ — atha sa mithyāvinayapragalbhaḥ jā.mā.284/165.
  • saṃ.
  1. = mkhas pa nyid pāṇḍityam — puṇyena kāyaḥ sukhitaḥ pāṇḍityena manaḥ sukhi bo.a.7.28; vidvattvam ta.sa.44kha/444; vaiduṣyam — kule mahati vaiduṣyaṃ vaiduṣye vibhavodbhavaḥ a.ka.39.46; vaicakṣaṇyam bo.bhū.18ka/19; vaidagdhyam a.ka.9.64; kauśalam — na ca saṅgrathanakauśalaṃ mamāsti bo.a.1.2; kauśalyam — thabs la mkhas pa upāyakauśalyam sū.a.267kha/164; dākṣyam — dākṣyadākṣiṇyavinayabhūṣaṇaḥ jā.mā.230/135; sauṣṭhavam — anekaśāstrābhyāsādalakṣitavacanasauṣṭhavaḥ jā.mā.208/121.
  • pā. kauśalyam, daśavidhatattveṣu ekam — ityetaddaśavidhaṃ tattvam yaduta mūlatattvam, lakṣaṇatattvam, aviparyāsatattvam, phalahetutattvam, audārikasūkṣmatattvam, prasiddhatattvam, viśuddhigocaratattvam, saṅgrahatattvam, prabhedatattvam, kauśalyatattvañca ma.bhā.10kha/3.2; tatra katamadbodhisattvasya kauśalyam tatsamāsato daśavidhaṃ veditavyam bo.bhū.160kha/212.
  1. pā. nipuṇā, pañcavidhāsu satpuruṣaprajñāsu ekā bo.bhū.114ka/147
  2. nā. vidvān, gṛhapatiḥ — dakṣiṇāpathe mahāsambhavaṃ nāma nagaram tatra vidvān nāma gṛhapatiḥ prativasati ga.vyū.11ka/109.
  3. nā. paṇḍitaḥ, gṛhapatiputraḥ — dhīrābhidhānaḥ śrāvastyāmabhūd gṛhapatiḥ purā tasya paṇḍitanāmābhūt putraḥ sukṛtapaṇḍitaḥ a.ka.41.2.
  4. = gza' lhag pa budhaḥ, navagrahāntargatacaturthagrahaḥ bo.ko.303/rā.ko.3.435.

{{#arraymap:mkhas pa

|; |@@@ | | }}