mnar ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mnar ba
* saṃ.
  1. paribhavaḥ — gnas ma yin pa gzhan dag la mnar ba'i sems sam kun nas mnar sems kyi sems skyed par byed pa dang asthāne pareṣāmantike paribhavacittaṃ vā ākhyātaṃ votpādayati śrā.bhū.19kha/46
  2. = 'tshir ba avamardaḥ, pīḍanam — avamardastu pīḍanam a.ko.2.8.109; avamṛdyata iti avamardaḥ mṛda kṣode a.vi.2.8.109
  3. = gsod pa nirvāsanam, māraṇam — pramāpaṇaṃ nibarhaṇaṃ nikāraṇaṃ niśāraṇam …nirvāsanam a.ko.2.8.113
  4. = mnar ba nyid utpīḍanatā — pha rol gyis mnar ba parotpīḍanatā da.bhū.190kha/17
  5. = nad āmayaḥ, vyādhiḥ mi.ko.51kha;

{{#arraymap:mnar ba

|; |@@@ | | }}