mngag gzhug

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mngag gzhug
= g.yog po kiṅkaraḥ — rājādīnāṃ prāk kiṅkarāḥ paścād guravo bhaviṣyanti vi.pra.153ka/1. 2; bhṛtye dāseyadāseradāsagopyakaceṭakāḥ niyojyakiṅkarapreṣyabhujiṣyaparicārakāḥ a.ko.2.10.17; preṣyaḥ — bodhisattvaḥ… dāsavatpreṣyavadvaśyaputravaccaṇḍāladārakavannihitacittaḥ… (sattvā)nāmarthamācarati bo.bhū.120ka/154; ceṭakaḥ mi.ko.8ka; dra. mngag gzhug pa/
2. preṣakaḥ — upadhivārikapreṣakau vi.sū.93ka/111; ma.vyu.9068
  1. kiṅkaraḥ, bhūtayoniviśeṣaḥ — sarvakāmāvāptisaṃkulayakṣayakṣiṇīkiṅkarapiśācasarvabhūtākarṣaṇabālavṛddhataruṇayathāsthitisthāpakaḥ ma.mū.92ka/4.

{{#arraymap:mngag gzhug

|; |@@@ | | }}