mngal

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mngal
# = bu snod garbhaḥ, garbhāśayaḥ — atra mātṛgarbhe yāvat tiṣṭhati tāvat pañcābhijño saṃśuddhakāyo bhavati śarīriṇaḥ vi.pra.226ka/2.14; garbhāśayaḥ — tato garbhāśaye prasavanasamayaṃ karoti vi.pra.267ka/2. 82; jarāyuḥ — jarāyujā yoniḥ katamā ? ye sattvā jarāyorjāyante tadyathā hastyaśvagomahiṣakharavarāhādayaḥ abhi.bhā.169-3/401; kukṣiḥ — vijñānaṃ ced ānanda, mātuḥ kukṣiṃ nāvakramet, api tu tannāmarūpaṃ kalalatvāya saṃmūrchet abhi.sphu.288kha/1134; yoniḥ — mngal gyi sgo yonidvāram vi.sū.52kha/67; mngal nas skye ba yonijaḥ la.a.171ka/128
  1. garbhaḥ, bhrūṇaḥ — rājaputrādatha prāptagarbhā devī yaśodharā babhāṣe śāradīva dyauḥ pratyāsannendupāṇḍurā a.ka.24. 124; bhrūṇaḥ — garbho bhrūṇa imau samau a.ko.2.6.39; sattvaḥ — mngal chags ma āpannasattvā a.ko.2.6. 22
  2. = mngal na gnas pa garbhavāsaḥ — kiṃ ca karma kṛtaṃ yena daridrā dāsī ca saṃvṛttā bhagavāṃśca paścime(mena) garbhavāse(na) na dhāritaḥ vi.va.132kha/1.21.

{{#arraymap:mngal

|; |@@@ | | }}