mngal skyes

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mngal skyes
= mngal nas skyes pa
  • vi. garbhajaḥ — tato janmasthānāt saptamasthānaṃ pauṣṇaṃ garbhajānāmādhānamāso makaraḥ vi.pra.248kha/2.62; garbhajātaḥ — mngal skyes lus la garbhajātasya śarīre vi.pra.226ka/2.14; garbhotpādaḥ — mngal skyes byis pa'i garbhotpādasya bālakasya vi.pra.249ka/2.63;
  • pā.
  1. jarāyujāḥ, yonibhedaḥ — catasro yonayastatra sattvānāmaṇḍajādayaḥ abhi.ko.3.8; aṇḍajā yonirjarāyujā saṃsvedajā upapādukā yoniḥ yonirnāma jātiḥ abhi.bhā.169-3/401; tejojātirjarāyujāḥ vi.pra.45kha/4.47; iha lokadhātau caturdhā bhūtayoniḥ iha pṛthivīyoniḥ sthāvarā bāhye, adhyātmani lomāni … bāhye jarāyujāḥ śukrasambhūtā, adhyātmani śukrameva vi.pra.234kha/2.34
  2. jarāyujaḥ, utpattikramabhedaḥ — utpattikramo dvidhā eko jarāyujaḥ, dvitīyo'ṇḍajaḥ vi.pra.49ka/4.51.

{{#arraymap:mngal skyes

|; |@@@ | | }}