mngon 'jug

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mngon 'jug
= mngon par 'jug pa
  • kri. abhipravartate — tasyaiva hi parijñānādyathābhūtārthadarśanāt āryagotrānukūlaṃ ca cittaṃ nābhipravartate la.a.184kha/153; abhisarati — gāhante gahanāni dikṣu vicarantyullaṅghayantyambudhim ārohanti girīśvarānabhisarantyākramya śakrālayam a.ka.50.32;
  • saṃ.
  1. abhiniveśaḥ — maitreyaḥ praṇayātkariṣyati tathā bodhau viśuddhāṃ dhiyaṃ kalyāṇābhiniveśapuṇyataraṇirādyā hi satsaṃgamaḥ a.ka.16.29
  2. samakṣavṛttiḥ — pratītyabhāvaprabhave kathaṃ janaḥ samakṣavṛttiḥ śrayate sū.a.145kha/24.

{{#arraymap:mngon 'jug

|; |@@@ | | }}