mngon mtho

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mngon mtho
= mngon par mtho ba
  • pā. abhyudayaḥ, puruṣārthabhedaḥ — puruṣārthaḥ abhyudayaniḥśreyasalakṣaṇaḥ ta.pa.302ka/1062; abhyudayaṃ nityārogyaiśvaryādilakṣaṇam ta.pa.322ka/1110; tatra catasṛbhiḥ pāramitābhiścaturvidho'bhyudayaḥ sū.a.196ka/97
  1. unnatiḥ — tasmādvittaṃ samanviṣya jñātvā tadvibhavonnatim dāsyāmaḥ satkule kanyā dhanādhīnā hi sadguṇāḥ a.ka.63.26
  2. ābhijātyam, kaulinyam — lajjāvaśena sundaryāmābhijātyena bhūpatau ābaddhamaunayoḥ kṣipraṃ gopastāṃ sasmito'vadat a.ka.20.84.

{{#arraymap:mngon mtho

|; |@@@ | | }}