mngon par 'du byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mngon par 'du byed pa
* kri.
  1. abhisaṃskaroti — evaṃ cittamabhisaṃskaroti bo.bhū.9ka/8; yathā yathā hyakṣavicitragocare pravartate cāragato jinātmajaḥ tathā tathā yuktasamānatāpadairhitāya sattveṣvabhisaṃskaroti tat sū.a.144kha/23
  2. abhisaṃskriyate — pratyayābhisaṃskaraṇāditi pratyayairabhisaṃskriyate yasmāt abhi.sphu.153ka/876;
  • saṃ. abhisaṃskāraḥ — vicitreṇa vā punaḥ ṛddhyabhisaṃskāreṇa tadyathā eko bhūtvā bahudhā bhavan bahudhā bhūtvā eko bhavan bo.bhū.82ka/104; abhisaṃskaraṇam — racanācchandamanaskāraḥ pāramitāpratisaṃyuktaśāstraracanābhisaṃskaraṇāt sū.a.177kha/72.

{{#arraymap:mngon par 'du byed pa

|; |@@@ | | }}