mngon par dga' ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mngon par dga' ba
= mngon dga'
  • kri.
  1. abhinandati — vijitānnabhavadveṣigurupādahato janaḥ himāpahāmitradharairvyāptaṃ vyomābhinandati kā.ā.3. 120; abhiramate — abhiramata eṣa etayā kathayā nā.nā.271kha/67
  2. abhinandayati — spṛṣṭaṃ tu śuddhādhyāśayabhūmāvabhinandayatyevetyarthaḥ sū.a.217kha/123; abhiprīyate — saṃjñāmāndyamabhiprīyate abhi.sphu.291ka/1138;
  • saṃ.
  1. = dga' ba abhiratiḥ — viṣayāsaktacittānāṃ kuśalābhiratiḥ kutaḥ a.ka.
  2. 7; śrāvakeṇa nirvāṇābhiratirāsevitavyā bo.bhū.91kha/116; abhirāmaḥ — saṃsāravāmaḥ sukṛtābhirāmo manomalairvairarajovirāmaḥ a.ka.16.1; ārāmaḥ — abhiratimāhātmyaṃ sadā parahitakriyaikārāmatvāt sū.a.248kha/29; abhinandanam — abhinandamanasikāro'ho bata dānādipratipattyā samyak sampādayeyamityabhinandanāt sū.a.177ka/71; abhipramodanam — sarvasattvābhipramodano nāma samādhiḥ a.sā.430ka/242; abhipramodanā — yā ca sahadhārmikasya darśanenābhipramodanā bo.bhū.19ka/20; abhilāṣaḥ — abhibhavati sa sarvasattvapuṇyaprasavamacintyaguṇābhilāṣayogāt ra.vi.5.2;
  • pā. abhiratiḥ, māhātmyabhedaḥ — trividhaṃ māhātmyaṃ darśayati vaśitāmāhātmyam… abhiratimāhātmyaṃ sadā parahitakriyaikārāmatvāt bhavanirbhayatāmāhātmyaṃ ca sū.a.248kha/29;
  • nā. abhiratiḥ, lokadhātuḥ — pūrvasyāṃ diśi bhikṣavo'bhiratyāṃ lokadhātāvakṣobhyo nāma tathāgataḥ sa.pu.70kha/119; gaṅgadevā… akṣobhyasya tathāgatasya… buddhakṣetre abhiratyāṃ lokadhātāvupapatsyate a.sā. 321kha/181;
  • nā. abhiratiḥ, nāgakanyā — atrāntare nāgarājaputrāḥ sāgaravāsinaḥ catvāraḥ sugatodīrṇaṃ saddharmaṃ paramāmṛtam abhiratyākhyayā svasrā preritāḥ śrotumāgatāḥ a.ka.45.6;
  • pā. abhinandaḥ, manasikārabhedaḥ — abhinandamanasikāro'ho bata dānādipratipattyā samyak sampādayeyamityabhinandanāt sū.a.177ka/71; abhinandanā — abhinandanāmanaskāreṇātmanaḥ sattvānāṃ cānāgataṃ pāramitāviśeṣamabhinandamānasya sū.a.198kha/100;
  • pā. abhinandanā, tṛṣṇābhedaḥ — ekādaśavidhā tṛṣṇā apekṣātṛṣṇā, abhinandanātṛṣṇā, adhyavasānatṛṣṇā, āmatṛṣṇā, viṣayatṛṣṇā, kāmatṛṣṇā, samāpattitṛṣṇā, duścaritaduḥkhatṛṣṇā, sucaritasukhatṛṣṇā, viprakṛṣṭatṛṣṇā, sannikṛṣṭatṛṣṇā ca abhi.sa.bhā.14kha/19
  1. = mngon par dga' ba nyid abhinandanatā — agre manorame ca vastuni gṛddhiḥ āyatyāñca bhogasampattiphaladarśanābhinandanatā bo.bhū.77kha/90; abhirāmatā — pratipakṣabhāvanāyāṃ nirantarāyatvaṃ kuśalābhirāmatā ca karma sū.a.149ka/31;
  • vi. abhinandī — mārabhavanaparyāpanneṣvapi kāmeṣu bodhisattvo nābhinandī bhavati bo.bhū.76ka/98; abhinandinī — yeyaṃ tṛṣṇā paunarbhavikī nandīrāgasahagatā tatra tatrābhinandinī ayamucyate duḥkhasamudayaḥ la.vi.200ka/303; abhiniveśī — vighnairnākṛṣyate cetaḥ kalyāṇābhiniveśinām a.ka.10.64; abhiprasannaḥ — bodhisattvaḥ… ekāntiko vacasyabhiprasannastathāgatanītārthaṃ sūtraṃ pratisarati na neyārtham bo.bhū.136kha/175; abhirataḥ — pravrajyābhirataḥ sādho bhaviṣyati sutastava a.ka.62.41; pravivekābhirataśca bhavati bo.bhū.76kha/98.

{{#arraymap:mngon par dga' ba

|; |@@@ | | }}