mngon par gsal bar byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mngon par gsal bar byed pa
* kri.
  1. abhivyañjati — yasyāpyabhivyañjanti tasyāpyeṣa na doṣaḥ ta.pa.141kha/735
  2. vyajyate — samānaśaktikairvaṇairbhūyo'pi vyajyate paraiḥ ta.sa.99ka/878; abhivyaktiḥ kriyate — abhivyaktiḥ kriyata iti cet ? na, jñānaparyāyatvāt ta.pa.250kha/975;
  • saṃ. abhivyaktikaraṇam — aṣṭau guṇāḥ katame acintyatvamadvayatā nirvikalpatā śuddhirabhivyaktikaraṇaṃ pratipakṣatā virāgo virāgaheturiti ra.vi.80ka/11;
  • vi. abhivyañjakaḥ — yathā hi dīpādiścakṣuṣo'nugraheṇa ghaṭāderabhivyañjako bhavati, tathā dhvanirapi śrotrasaṃskṛteḥ… śabdasyābhivyañjako bhaviṣyati ta.pa.142ka/735.

{{#arraymap:mngon par gsal bar byed pa

|; |@@@ | | }}