mngon par rdzogs par byang chub pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mngon par rdzogs par byang chub pa
# abhisaṃbodhiḥ — abhisaṃbodhiparinirvāṇadarśanavṛttyā dvayā vṛttiḥ sū.a.154kha/39; abhisaṃbodhaḥ — svayañcānācāryakamekākina eva ca trisāhasramahāsāhasre mahābodherabhisaṃbodhaḥ bo.bhū.45kha/52; abhisambodhanam — anupadiṣṭajñānamiti svayamabhisambodhanārthena abhi.sphu.273kha/1097;
  • pā. abhisaṃbodhiḥ, buddhakṛtyam — tuṣitabhavanavāsamādiṃ kṛtvā cyavanacaṃkramaṇagarbhasthitijanmakumārakrīḍāntaḥpuravāsābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṃkramaṇamāradharṣaṇābhisaṃbodhyadhyeṣaṇamahādharmacakrapravartanamahāparinirvāṇopasaṃkramaṇāya śi. sa. 160ka/153.

{{#arraymap:mngon par rdzogs par byang chub pa

|; |@@@ | | }}